वांछित मन्त्र चुनें

म॒हान्ता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा । ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत् ॥

अंग्रेज़ी लिप्यंतरण

mahāntā mitrāvaruṇā samrājā devāv asurā | ṛtāvānāv ṛtam ā ghoṣato bṛhat ||

पद पाठ

म॒हान्ता॑ । मि॒त्रावरु॑णा । स॒म्ऽराजा॑ । दे॒वौ । असु॑रा । ऋ॒तऽवा॑नौ । ऋ॒तम् । आ । घो॒ष॒तः॒ । बृ॒हत् ॥ ८.२५.४

ऋग्वेद » मण्डल:8» सूक्त:25» मन्त्र:4 | अष्टक:6» अध्याय:2» वर्ग:21» मन्त्र:4 | मण्डल:8» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

पुनः वे कैसे हों।

पदार्थान्वयभाषाः - (महान्ता) जो सब काम में महान् (सम्राजा) जगत् के शासक (देवौ) दिव्यगुणसम्पन्न (असुरा) परमबलवान् (ऋतावानौ) सद्धर्म पर चलनेवाले (मित्रावरुणा) मित्र और वरुण हैं, ये दोनों (ऋतम्) ईश्वरीय सत्य नियम को (बृहत्) बृहत् रूप से (आघोषतः) प्रकाशित करें ॥४॥
भावार्थभाषाः - वे सदा ईश्वरीय नियमों को देश-२ में फैलाया करें ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनः कीदृशौ भवेताम्।

पदार्थान्वयभाषाः - पुनः। महान्ता=महान्तौ। सम्राजा=सम्राजौ। देवौ। असुरा=असुरौ=बलवन्तौ=दुष्टनिग्राहकौ च। ऋतावानौ= सत्यनियमपरायणौ। ईदृशौ मित्रावरुणौ। बृहत्=महत्। ऋतम्=ईश्वरीयनियमम्। आघोषतः=प्रकाशतः ॥४॥